(3) tad-vairagyad api dosha-bija-kshaye kaivalyam (157)
(3) sthany-upanimantrane sangha-smayakaranam punar anishta-prasangat (158)
(3) kshana-tat-kramayoh sanyamad vivekajam jnanam (159)
(3) jati-lakshana-deshair anyatanavachchedat tulyayos tatah pratipattih (160)
(3) tarakam sarva-vishayam sarvatha-vishayam akramam cheti vivekajam jnanam (161)
(3) sattva-purushayoh shuddhi-samye kaivalyam (162)
(4) janmaushadhi-mantra-tapah-samadhijah siddhayah (163)
(4) jaty-antara-parinamah prakrity-apurat (164)
(4) nimittam aprayojakam prakritinam varanabhedas tu tatah kshetrikavat (165)
(4) nirmana-chittany asmita-matrat (166)
(4) pravritti-bhede prayojakam chittam ekam anekesham (167)
(4) tatra dhyanajam anashayam (168)
(4) karmashuklakrishnam yoginas trividham itaresham (169)
(4) tatas tad-vipakanugunanam evabhivyaktir vasananam (170)
(4) jati-desha-kala-vyavahitanam apy anantaryam smriti-sanskarayor ekarupatvat (171)
(4) tasam anaditvam chashisho nityatvat (172)
(4) hetu-phalashrayalambanaih sangrihitatvad esham abhave tad-abhavah (173)
(4) atitanagatam svarupato'sty adhva-bhedad dharmanam (174)
(4) te vyakta-sukshmah gunatmanah (175)
(4) parinamaikatvad vastu-tattvam (176)
(4) vastu-samye chitta-bhedat tayor vibhaktah panthah (177)
(4) na chaika-chitta-tantram vastu tad-apramanakam tada kim syat (178)
(4) tad-uparagapekshitvach chittasya vastu jnatajnatam (179)
(4) sada jnatasth chitta-vrittayas tat-prabhoh purushasyaparinamitvat (180)
(4) na tat svabhasam drishyatvat (181)
(4) eka-samaye chobhayanavadharanam (182)
(4) chittantara-drishye buddhi-buddher atiprasangah smriti-sanskarah cha (183)
(4) chiter apratisankramayas tad-akarapattau svabuddhi-sanvedanam (184)
(4) drashtri-drishyoparaktam chittam sarvartham (185)
(4) tad asankhyeya-vasanabhish chitram api parartham sanhatya-karitvat (186)
(4) vishesha-darshina atma-bhava-bhavana-vinivrittih (187)
(4) tada hi viveka-nimnam kaivalya-pragbharam chittam (188)
(4) tach-chidreshu pratyayantarani sanskarebhyah (189)
(4) hanam esham kleshavad uktam (190)
(4) prasankhyane'py akusidasya sarvatha viveka-khyater dharma-meghah samadhih (19l)
(4) tatah klesha-karma-nivrittih (192)
(4) tada sarvavarana-malapetasya jnanasyanantyaj jneyam alpam (193)
(4) tatah kritarthanam parinama-krama-samaptir gunanam (194)
(4) kshana-pratiyogi parinamaparanta-nirgrahyah kramah (195)
(4) purushartha-shunyanam gunanam pratiprasavah kaivalyam svarupa-pratishtha va chiti-shakter iti (196)